Declension of तनितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तनितव्यः
तनितव्यौ
तनितव्याः
Vocative
तनितव्य
तनितव्यौ
तनितव्याः
Accusative
तनितव्यम्
तनितव्यौ
तनितव्यान्
Instrumental
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
Dative
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
Ablative
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
Genitive
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
Locative
तनितव्ये
तनितव्ययोः
तनितव्येषु
 
Sing.
Dual
Plu.
Nomin.
तनितव्यः
तनितव्यौ
तनितव्याः
Vocative
तनितव्य
तनितव्यौ
तनितव्याः
Accus.
तनितव्यम्
तनितव्यौ
तनितव्यान्
Instrum.
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
Dative
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
Ablative
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
Genitive
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
Locative
तनितव्ये
तनितव्ययोः
तनितव्येषु


Others