तननीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तननीयः
तननीयौ
तननीयाः
సంబోధన
तननीय
तननीयौ
तननीयाः
ద్వితీయా
तननीयम्
तननीयौ
तननीयान्
తృతీయా
तननीयेन
तननीयाभ्याम्
तननीयैः
చతుర్థీ
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
పంచమీ
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
షష్ఠీ
तननीयस्य
तननीययोः
तननीयानाम्
సప్తమీ
तननीये
तननीययोः
तननीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तननीयः
तननीयौ
तननीयाः
సంబోధన
तननीय
तननीयौ
तननीयाः
ద్వితీయా
तननीयम्
तननीयौ
तननीयान्
తృతీయా
तननीयेन
तननीयाभ्याम्
तननीयैः
చతుర్థీ
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
పంచమీ
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
షష్ఠీ
तननीयस्य
तननीययोः
तननीयानाम्
సప్తమీ
तननीये
तननीययोः
तननीयेषु


ఇతరులు