तननीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तननीयः
तननीयौ
तननीयाः
সম্বোধন
तननीय
तननीयौ
तननीयाः
দ্বিতীয়া
तननीयम्
तननीयौ
तननीयान्
তৃতীয়া
तननीयेन
तननीयाभ्याम्
तननीयैः
চতুর্থী
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
পঞ্চমী
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ষষ্ঠী
तननीयस्य
तननीययोः
तननीयानाम्
সপ্তমী
तननीये
तननीययोः
तननीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तननीयः
तननीयौ
तननीयाः
সম্বোধন
तननीय
तननीयौ
तननीयाः
দ্বিতীয়া
तननीयम्
तननीयौ
तननीयान्
তৃতীয়া
तननीयेन
तननीयाभ्याम्
तननीयैः
চতুর্থী
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
পঞ্চমী
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ষষ্ঠী
तननीयस्य
तननीययोः
तननीयानाम्
সপ্তমী
तननीये
तननीययोः
तननीयेषु


অন্যান্য