Declension of तननीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तननीयः
तननीयौ
तननीयाः
Vocative
तननीय
तननीयौ
तननीयाः
Accusative
तननीयम्
तननीयौ
तननीयान्
Instrumental
तननीयेन
तननीयाभ्याम्
तननीयैः
Dative
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
Ablative
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
Genitive
तननीयस्य
तननीययोः
तननीयानाम्
Locative
तननीये
तननीययोः
तननीयेषु
 
Sing.
Dual
Plu.
Nomin.
तननीयः
तननीयौ
तननीयाः
Vocative
तननीय
तननीयौ
तननीयाः
Accus.
तननीयम्
तननीयौ
तननीयान्
Instrum.
तननीयेन
तननीयाभ्याम्
तननीयैः
Dative
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
Ablative
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
Genitive
तननीयस्य
तननीययोः
तननीयानाम्
Locative
तननीये
तननीययोः
तननीयेषु


Others