तत्वग्रीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तत्वग्रीयः
तत्वग्रीयौ
तत्वग्रीयाः
సంబోధన
तत्वग्रीय
तत्वग्रीयौ
तत्वग्रीयाः
ద్వితీయా
तत्वग्रीयम्
तत्वग्रीयौ
तत्वग्रीयान्
తృతీయా
तत्वग्रीयेण
तत्वग्रीयाभ्याम्
तत्वग्रीयैः
చతుర్థీ
तत्वग्रीयाय
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
పంచమీ
तत्वग्रीयात् / तत्वग्रीयाद्
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
షష్ఠీ
तत्वग्रीयस्य
तत्वग्रीययोः
तत्वग्रीयाणाम्
సప్తమీ
तत्वग्रीये
तत्वग्रीययोः
तत्वग्रीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तत्वग्रीयः
तत्वग्रीयौ
तत्वग्रीयाः
సంబోధన
तत्वग्रीय
तत्वग्रीयौ
तत्वग्रीयाः
ద్వితీయా
तत्वग्रीयम्
तत्वग्रीयौ
तत्वग्रीयान्
తృతీయా
तत्वग्रीयेण
तत्वग्रीयाभ्याम्
तत्वग्रीयैः
చతుర్థీ
तत्वग्रीयाय
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
పంచమీ
तत्वग्रीयात् / तत्वग्रीयाद्
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
షష్ఠీ
तत्वग्रीयस्य
तत्वग्रीययोः
तत्वग्रीयाणाम्
సప్తమీ
तत्वग्रीये
तत्वग्रीययोः
तत्वग्रीयेषु


ఇతరులు