Declension of तत्वग्रीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तत्वग्रीयः
तत्वग्रीयौ
तत्वग्रीयाः
Vocative
तत्वग्रीय
तत्वग्रीयौ
तत्वग्रीयाः
Accusative
तत्वग्रीयम्
तत्वग्रीयौ
तत्वग्रीयान्
Instrumental
तत्वग्रीयेण
तत्वग्रीयाभ्याम्
तत्वग्रीयैः
Dative
तत्वग्रीयाय
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
Ablative
तत्वग्रीयात् / तत्वग्रीयाद्
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
Genitive
तत्वग्रीयस्य
तत्वग्रीययोः
तत्वग्रीयाणाम्
Locative
तत्वग्रीये
तत्वग्रीययोः
तत्वग्रीयेषु
 
Sing.
Dual
Plu.
Nomin.
तत्वग्रीयः
तत्वग्रीयौ
तत्वग्रीयाः
Vocative
तत्वग्रीय
तत्वग्रीयौ
तत्वग्रीयाः
Accus.
तत्वग्रीयम्
तत्वग्रीयौ
तत्वग्रीयान्
Instrum.
तत्वग्रीयेण
तत्वग्रीयाभ्याम्
तत्वग्रीयैः
Dative
तत्वग्रीयाय
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
Ablative
तत्वग्रीयात् / तत्वग्रीयाद्
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
Genitive
तत्वग्रीयस्य
तत्वग्रीययोः
तत्वग्रीयाणाम्
Locative
तत्वग्रीये
तत्वग्रीययोः
तत्वग्रीयेषु


Others