Declension of तडितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तडितव्यः
तडितव्यौ
तडितव्याः
Vocative
तडितव्य
तडितव्यौ
तडितव्याः
Accusative
तडितव्यम्
तडितव्यौ
तडितव्यान्
Instrumental
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
Dative
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
Ablative
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
Genitive
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
Locative
तडितव्ये
तडितव्ययोः
तडितव्येषु
 
Sing.
Dual
Plu.
Nomin.
तडितव्यः
तडितव्यौ
तडितव्याः
Vocative
तडितव्य
तडितव्यौ
तडितव्याः
Accus.
तडितव्यम्
तडितव्यौ
तडितव्यान्
Instrum.
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
Dative
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
Ablative
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
Genitive
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
Locative
तडितव्ये
तडितव्ययोः
तडितव्येषु


Others