Declension of तकितवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तकितवान्
तकितवन्तौ
तकितवन्तः
Vocative
तकितवन्
तकितवन्तौ
तकितवन्तः
Accusative
तकितवन्तम्
तकितवन्तौ
तकितवतः
Instrumental
तकितवता
तकितवद्भ्याम्
तकितवद्भिः
Dative
तकितवते
तकितवद्भ्याम्
तकितवद्भ्यः
Ablative
तकितवतः
तकितवद्भ्याम्
तकितवद्भ्यः
Genitive
तकितवतः
तकितवतोः
तकितवताम्
Locative
तकितवति
तकितवतोः
तकितवत्सु
 
Sing.
Dual
Plu.
Nomin.
तकितवान्
तकितवन्तौ
तकितवन्तः
Vocative
तकितवन्
तकितवन्तौ
तकितवन्तः
Accus.
तकितवन्तम्
तकितवन्तौ
तकितवतः
Instrum.
तकितवता
तकितवद्भ्याम्
तकितवद्भिः
Dative
तकितवते
तकितवद्भ्याम्
तकितवद्भ्यः
Ablative
तकितवतः
तकितवद्भ्याम्
तकितवद्भ्यः
Genitive
तकितवतः
तकितवतोः
तकितवताम्
Locative
तकितवति
तकितवतोः
तकितवत्सु


Others