तंसित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तंसितः
तंसितौ
तंसिताः
సంబోధన
तंसित
तंसितौ
तंसिताः
ద్వితీయా
तंसितम्
तंसितौ
तंसितान्
తృతీయా
तंसितेन
तंसिताभ्याम्
तंसितैः
చతుర్థీ
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
పంచమీ
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
షష్ఠీ
तंसितस्य
तंसितयोः
तंसितानाम्
సప్తమీ
तंसिते
तंसितयोः
तंसितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तंसितः
तंसितौ
तंसिताः
సంబోధన
तंसित
तंसितौ
तंसिताः
ద్వితీయా
तंसितम्
तंसितौ
तंसितान्
తృతీయా
तंसितेन
तंसिताभ्याम्
तंसितैः
చతుర్థీ
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
పంచమీ
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
షష్ఠీ
तंसितस्य
तंसितयोः
तंसितानाम्
సప్తమీ
तंसिते
तंसितयोः
तंसितेषु


ఇతరులు