तंसित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
तंसितः
तंसितौ
तंसिताः
সম্বোধন
तंसित
तंसितौ
तंसिताः
দ্বিতীয়া
तंसितम्
तंसितौ
तंसितान्
তৃতীয়া
तंसितेन
तंसिताभ्याम्
तंसितैः
চতুর্থী
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
পঞ্চমী
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ষষ্ঠী
तंसितस्य
तंसितयोः
तंसितानाम्
সপ্তমী
तंसिते
तंसितयोः
तंसितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
तंसितः
तंसितौ
तंसिताः
সম্বোধন
तंसित
तंसितौ
तंसिताः
দ্বিতীয়া
तंसितम्
तंसितौ
तंसितान्
তৃতীয়া
तंसितेन
तंसिताभ्याम्
तंसितैः
চতুর্থী
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
পঞ্চমী
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ষষ্ঠী
तंसितस्य
तंसितयोः
तंसितानाम्
সপ্তমী
तंसिते
तंसितयोः
तंसितेषु


অন্যান্য