Declension of तंसित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
तंसितः
तंसितौ
तंसिताः
Vocative
तंसित
तंसितौ
तंसिताः
Accusative
तंसितम्
तंसितौ
तंसितान्
Instrumental
तंसितेन
तंसिताभ्याम्
तंसितैः
Dative
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
Ablative
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
Genitive
तंसितस्य
तंसितयोः
तंसितानाम्
Locative
तंसिते
तंसितयोः
तंसितेषु
 
Sing.
Dual
Plu.
Nomin.
तंसितः
तंसितौ
तंसिताः
Vocative
तंसित
तंसितौ
तंसिताः
Accus.
तंसितम्
तंसितौ
तंसितान्
Instrum.
तंसितेन
तंसिताभ्याम्
तंसितैः
Dative
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
Ablative
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
Genitive
तंसितस्य
तंसितयोः
तंसितानाम्
Locative
तंसिते
तंसितयोः
तंसितेषु


Others