Declension of डेपितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
डेपितव्यः
डेपितव्यौ
डेपितव्याः
Vocative
डेपितव्य
डेपितव्यौ
डेपितव्याः
Accusative
डेपितव्यम्
डेपितव्यौ
डेपितव्यान्
Instrumental
डेपितव्येन
डेपितव्याभ्याम्
डेपितव्यैः
Dative
डेपितव्याय
डेपितव्याभ्याम्
डेपितव्येभ्यः
Ablative
डेपितव्यात् / डेपितव्याद्
डेपितव्याभ्याम्
डेपितव्येभ्यः
Genitive
डेपितव्यस्य
डेपितव्ययोः
डेपितव्यानाम्
Locative
डेपितव्ये
डेपितव्ययोः
डेपितव्येषु
 
Sing.
Dual
Plu.
Nomin.
डेपितव्यः
डेपितव्यौ
डेपितव्याः
Vocative
डेपितव्य
डेपितव्यौ
डेपितव्याः
Accus.
डेपितव्यम्
डेपितव्यौ
डेपितव्यान्
Instrum.
डेपितव्येन
डेपितव्याभ्याम्
डेपितव्यैः
Dative
डेपितव्याय
डेपितव्याभ्याम्
डेपितव्येभ्यः
Ablative
डेपितव्यात् / डेपितव्याद्
डेपितव्याभ्याम्
डेपितव्येभ्यः
Genitive
डेपितव्यस्य
डेपितव्ययोः
डेपितव्यानाम्
Locative
डेपितव्ये
डेपितव्ययोः
डेपितव्येषु


Others