Declension of ट्वलितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
Vocative
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
Accusative
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
Instrumental
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
Dative
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
Ablative
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
Genitive
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
Locative
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
Vocative
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
Accus.
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
Instrum.
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
Dative
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
Ablative
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
Genitive
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
Locative
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु


Others