ट्वलनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ट्वलनीयः
ट्वलनीयौ
ट्वलनीयाः
సంబోధన
ट्वलनीय
ट्वलनीयौ
ट्वलनीयाः
ద్వితీయా
ट्वलनीयम्
ट्वलनीयौ
ट्वलनीयान्
తృతీయా
ट्वलनीयेन
ट्वलनीयाभ्याम्
ट्वलनीयैः
చతుర్థీ
ट्वलनीयाय
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
పంచమీ
ट्वलनीयात् / ट्वलनीयाद्
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
షష్ఠీ
ट्वलनीयस्य
ट्वलनीययोः
ट्वलनीयानाम्
సప్తమీ
ट्वलनीये
ट्वलनीययोः
ट्वलनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ट्वलनीयः
ट्वलनीयौ
ट्वलनीयाः
సంబోధన
ट्वलनीय
ट्वलनीयौ
ट्वलनीयाः
ద్వితీయా
ट्वलनीयम्
ट्वलनीयौ
ट्वलनीयान्
తృతీయా
ट्वलनीयेन
ट्वलनीयाभ्याम्
ट्वलनीयैः
చతుర్థీ
ट्वलनीयाय
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
పంచమీ
ट्वलनीयात् / ट्वलनीयाद्
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
షష్ఠీ
ट्वलनीयस्य
ट्वलनीययोः
ट्वलनीयानाम्
సప్తమీ
ट्वलनीये
ट्वलनीययोः
ट्वलनीयेषु


ఇతరులు