Declension of ट्वलनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ट्वलनीयः
ट्वलनीयौ
ट्वलनीयाः
Vocative
ट्वलनीय
ट्वलनीयौ
ट्वलनीयाः
Accusative
ट्वलनीयम्
ट्वलनीयौ
ट्वलनीयान्
Instrumental
ट्वलनीयेन
ट्वलनीयाभ्याम्
ट्वलनीयैः
Dative
ट्वलनीयाय
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
Ablative
ट्वलनीयात् / ट्वलनीयाद्
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
Genitive
ट्वलनीयस्य
ट्वलनीययोः
ट्वलनीयानाम्
Locative
ट्वलनीये
ट्वलनीययोः
ट्वलनीयेषु
 
Sing.
Dual
Plu.
Nomin.
ट्वलनीयः
ट्वलनीयौ
ट्वलनीयाः
Vocative
ट्वलनीय
ट्वलनीयौ
ट्वलनीयाः
Accus.
ट्वलनीयम्
ट्वलनीयौ
ट्वलनीयान्
Instrum.
ट्वलनीयेन
ट्वलनीयाभ्याम्
ट्वलनीयैः
Dative
ट्वलनीयाय
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
Ablative
ट्वलनीयात् / ट्वलनीयाद्
ट्वलनीयाभ्याम्
ट्वलनीयेभ्यः
Genitive
ट्वलनीयस्य
ट्वलनीययोः
ट्वलनीयानाम्
Locative
ट्वलनीये
ट्वलनीययोः
ट्वलनीयेषु


Others