Declension of झषणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
झषणीयः
झषणीयौ
झषणीयाः
Vocative
झषणीय
झषणीयौ
झषणीयाः
Accusative
झषणीयम्
झषणीयौ
झषणीयान्
Instrumental
झषणीयेन
झषणीयाभ्याम्
झषणीयैः
Dative
झषणीयाय
झषणीयाभ्याम्
झषणीयेभ्यः
Ablative
झषणीयात् / झषणीयाद्
झषणीयाभ्याम्
झषणीयेभ्यः
Genitive
झषणीयस्य
झषणीययोः
झषणीयानाम्
Locative
झषणीये
झषणीययोः
झषणीयेषु
 
Sing.
Dual
Plu.
Nomin.
झषणीयः
झषणीयौ
झषणीयाः
Vocative
झषणीय
झषणीयौ
झषणीयाः
Accus.
झषणीयम्
झषणीयौ
झषणीयान्
Instrum.
झषणीयेन
झषणीयाभ्याम्
झषणीयैः
Dative
झषणीयाय
झषणीयाभ्याम्
झषणीयेभ्यः
Ablative
झषणीयात् / झषणीयाद्
झषणीयाभ्याम्
झषणीयेभ्यः
Genitive
झषणीयस्य
झषणीययोः
झषणीयानाम्
Locative
झषणीये
झषणीययोः
झषणीयेषु


Others