झरणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
झरणीयः
झरणीयौ
झरणीयाः
సంబోధన
झरणीय
झरणीयौ
झरणीयाः
ద్వితీయా
झरणीयम्
झरणीयौ
झरणीयान्
తృతీయా
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
చతుర్థీ
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
పంచమీ
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
షష్ఠీ
झरणीयस्य
झरणीययोः
झरणीयानाम्
సప్తమీ
झरणीये
झरणीययोः
झरणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
झरणीयः
झरणीयौ
झरणीयाः
సంబోధన
झरणीय
झरणीयौ
झरणीयाः
ద్వితీయా
झरणीयम्
झरणीयौ
झरणीयान्
తృతీయా
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
చతుర్థీ
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
పంచమీ
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
షష్ఠీ
झरणीयस्य
झरणीययोः
झरणीयानाम्
సప్తమీ
झरणीये
झरणीययोः
झरणीयेषु


ఇతరులు