झरणीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
झरणीयः
झरणीयौ
झरणीयाः
সম্বোধন
झरणीय
झरणीयौ
झरणीयाः
দ্বিতীয়া
झरणीयम्
झरणीयौ
झरणीयान्
তৃতীয়া
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
চতুর্থী
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
পঞ্চমী
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
ষষ্ঠী
झरणीयस्य
झरणीययोः
झरणीयानाम्
সপ্তমী
झरणीये
झरणीययोः
झरणीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
झरणीयः
झरणीयौ
झरणीयाः
সম্বোধন
झरणीय
झरणीयौ
झरणीयाः
দ্বিতীয়া
झरणीयम्
झरणीयौ
झरणीयान्
তৃতীয়া
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
চতুর্থী
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
পঞ্চমী
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
ষষ্ঠী
झरणीयस्य
झरणीययोः
झरणीयानाम्
সপ্তমী
झरणीये
झरणीययोः
झरणीयेषु


অন্যান্য