Declension of झरणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
झरणीयः
झरणीयौ
झरणीयाः
Vocative
झरणीय
झरणीयौ
झरणीयाः
Accusative
झरणीयम्
झरणीयौ
झरणीयान्
Instrumental
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
Dative
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
Ablative
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
Genitive
झरणीयस्य
झरणीययोः
झरणीयानाम्
Locative
झरणीये
झरणीययोः
झरणीयेषु
 
Sing.
Dual
Plu.
Nomin.
झरणीयः
झरणीयौ
झरणीयाः
Vocative
झरणीय
झरणीयौ
झरणीयाः
Accus.
झरणीयम्
झरणीयौ
झरणीयान्
Instrum.
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
Dative
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
Ablative
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
Genitive
झरणीयस्य
झरणीययोः
झरणीयानाम्
Locative
झरणीये
झरणीययोः
झरणीयेषु


Others