ज्रेतव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
సంబోధన
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
ద్వితీయా
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
తృతీయా
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
చతుర్థీ
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
పంచమీ
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
షష్ఠీ
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
సప్తమీ
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
సంబోధన
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
ద్వితీయా
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
తృతీయా
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
చతుర్థీ
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
పంచమీ
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
షష్ఠీ
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
సప్తమీ
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु


ఇతరులు