ज्रेतव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
সম্বোধন
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
দ্বিতীয়া
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
তৃতীয়া
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
চতুর্থী
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
পঞ্চমী
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ষষ্ঠী
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
সপ্তমী
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
সম্বোধন
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
দ্বিতীয়া
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
তৃতীয়া
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
চতুর্থী
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
পঞ্চমী
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ষষ্ঠী
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
সপ্তমী
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु


অন্যান্য