Declension of ज्रेतव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
Vocative
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
Accusative
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
Instrumental
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
Dative
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
Ablative
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
Genitive
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
Locative
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु
 
Sing.
Dual
Plu.
Nomin.
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
Vocative
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
Accus.
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
Instrum.
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
Dative
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
Ablative
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
Genitive
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
Locative
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु


Others