ज्राययितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
సంబోధన
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
ద్వితీయా
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
తృతీయా
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
చతుర్థీ
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
పంచమీ
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
షష్ఠీ
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
సప్తమీ
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
సంబోధన
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
ద్వితీయా
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
తృతీయా
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
చతుర్థీ
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
పంచమీ
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
షష్ఠీ
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
సప్తమీ
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु


ఇతరులు