Declension of ज्राययितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
Vocative
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
Accusative
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
Instrumental
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
Dative
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
Ablative
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
Genitive
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
Locative
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
Vocative
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
Accus.
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
Instrum.
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
Dative
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
Ablative
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
Genitive
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
Locative
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु


Others