ज्योतितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
సంబోధన
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ద్వితీయా
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
తృతీయా
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
చతుర్థీ
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
పంచమీ
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
షష్ఠీ
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
సప్తమీ
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
సంబోధన
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ద్వితీయా
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
తృతీయా
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
చతుర్థీ
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
పంచమీ
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
షష్ఠీ
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
సప్తమీ
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु


ఇతరులు