ज्योतितृ শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
সম্বোধন
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
দ্বিতীয়া
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
তৃতীয়া
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
চতুর্থী
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
পঞ্চমী
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ষষ্ঠী
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
সপ্তমী
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
সম্বোধন
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
দ্বিতীয়া
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
তৃতীয়া
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
চতুর্থী
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
পঞ্চমী
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ষষ্ঠী
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
সপ্তমী
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु


অন্যান্য