Declension of ज्योतितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
Vocative
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
Accusative
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
Instrumental
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
Dative
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
Ablative
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
Genitive
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
Locative
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु
 
Sing.
Dual
Plu.
Nomin.
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
Vocative
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
Accus.
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
Instrum.
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
Dative
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
Ablative
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
Genitive
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
Locative
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु


Others