ज्योतित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ज्योतितः
ज्योतितौ
ज्योतिताः
সম্বোধন
ज्योतित
ज्योतितौ
ज्योतिताः
দ্বিতীয়া
ज्योतितम्
ज्योतितौ
ज्योतितान्
তৃতীয়া
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
চতুর্থী
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
পঞ্চমী
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
ষষ্ঠী
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
সপ্তমী
ज्योतिते
ज्योतितयोः
ज्योतितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ज्योतितः
ज्योतितौ
ज्योतिताः
সম্বোধন
ज्योतित
ज्योतितौ
ज्योतिताः
দ্বিতীয়া
ज्योतितम्
ज्योतितौ
ज्योतितान्
তৃতীয়া
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
চতুর্থী
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
পঞ্চমী
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
ষষ্ঠী
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
সপ্তমী
ज्योतिते
ज्योतितयोः
ज्योतितेषु


অন্যান্য