Declension of ज्योतित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ज्योतितः
ज्योतितौ
ज्योतिताः
Vocative
ज्योतित
ज्योतितौ
ज्योतिताः
Accusative
ज्योतितम्
ज्योतितौ
ज्योतितान्
Instrumental
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
Dative
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
Ablative
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
Genitive
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
Locative
ज्योतिते
ज्योतितयोः
ज्योतितेषु
 
Sing.
Dual
Plu.
Nomin.
ज्योतितः
ज्योतितौ
ज्योतिताः
Vocative
ज्योतित
ज्योतितौ
ज्योतिताः
Accus.
ज्योतितम्
ज्योतितौ
ज्योतितान्
Instrum.
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
Dative
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
Ablative
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
Genitive
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
Locative
ज्योतिते
ज्योतितयोः
ज्योतितेषु


Others