ज्यैष्ठिनेय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ज्यैष्ठिनेयः
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
సంబోధన
ज्यैष्ठिनेय
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
ద్వితీయా
ज्यैष्ठिनेयम्
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयान्
తృతీయా
ज्यैष्ठिनेयेन
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयैः
చతుర్థీ
ज्यैष्ठिनेयाय
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
పంచమీ
ज्यैष्ठिनेयात् / ज्यैष्ठिनेयाद्
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
షష్ఠీ
ज्यैष्ठिनेयस्य
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयानाम्
సప్తమీ
ज्यैष्ठिनेये
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ज्यैष्ठिनेयः
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
సంబోధన
ज्यैष्ठिनेय
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
ద్వితీయా
ज्यैष्ठिनेयम्
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयान्
తృతీయా
ज्यैष्ठिनेयेन
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयैः
చతుర్థీ
ज्यैष्ठिनेयाय
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
పంచమీ
ज्यैष्ठिनेयात् / ज्यैष्ठिनेयाद्
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
షష్ఠీ
ज्यैष्ठिनेयस्य
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयानाम्
సప్తమీ
ज्यैष्ठिनेये
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयेषु