Declension of ज्यैष्ठिनेय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ज्यैष्ठिनेयः
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
Vocative
ज्यैष्ठिनेय
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
Accusative
ज्यैष्ठिनेयम्
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयान्
Instrumental
ज्यैष्ठिनेयेन
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयैः
Dative
ज्यैष्ठिनेयाय
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
Ablative
ज्यैष्ठिनेयात् / ज्यैष्ठिनेयाद्
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
Genitive
ज्यैष्ठिनेयस्य
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयानाम्
Locative
ज्यैष्ठिनेये
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयेषु
 
Sing.
Dual
Plu.
Nomin.
ज्यैष्ठिनेयः
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
Vocative
ज्यैष्ठिनेय
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
Accus.
ज्यैष्ठिनेयम्
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयान्
Instrum.
ज्यैष्ठिनेयेन
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयैः
Dative
ज्यैष्ठिनेयाय
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
Ablative
ज्यैष्ठिनेयात् / ज्यैष्ठिनेयाद्
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
Genitive
ज्यैष्ठिनेयस्य
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयानाम्
Locative
ज्यैष्ठिनेये
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयेषु