ज्यवनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ज्यवनीयः
ज्यवनीयौ
ज्यवनीयाः
সম্বোধন
ज्यवनीय
ज्यवनीयौ
ज्यवनीयाः
দ্বিতীয়া
ज्यवनीयम्
ज्यवनीयौ
ज्यवनीयान्
তৃতীয়া
ज्यवनीयेन
ज्यवनीयाभ्याम्
ज्यवनीयैः
চতুর্থী
ज्यवनीयाय
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
পঞ্চমী
ज्यवनीयात् / ज्यवनीयाद्
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
ষষ্ঠী
ज्यवनीयस्य
ज्यवनीययोः
ज्यवनीयानाम्
সপ্তমী
ज्यवनीये
ज्यवनीययोः
ज्यवनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ज्यवनीयः
ज्यवनीयौ
ज्यवनीयाः
সম্বোধন
ज्यवनीय
ज्यवनीयौ
ज्यवनीयाः
দ্বিতীয়া
ज्यवनीयम्
ज्यवनीयौ
ज्यवनीयान्
তৃতীয়া
ज्यवनीयेन
ज्यवनीयाभ्याम्
ज्यवनीयैः
চতুর্থী
ज्यवनीयाय
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
পঞ্চমী
ज्यवनीयात् / ज्यवनीयाद्
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
ষষ্ঠী
ज्यवनीयस्य
ज्यवनीययोः
ज्यवनीयानाम्
সপ্তমী
ज्यवनीये
ज्यवनीययोः
ज्यवनीयेषु


অন্যান্য