Declension of ज्ञातव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ज्ञातव्यः
ज्ञातव्यौ
ज्ञातव्याः
Vocative
ज्ञातव्य
ज्ञातव्यौ
ज्ञातव्याः
Accusative
ज्ञातव्यम्
ज्ञातव्यौ
ज्ञातव्यान्
Instrumental
ज्ञातव्येन
ज्ञातव्याभ्याम्
ज्ञातव्यैः
Dative
ज्ञातव्याय
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
Ablative
ज्ञातव्यात् / ज्ञातव्याद्
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
Genitive
ज्ञातव्यस्य
ज्ञातव्ययोः
ज्ञातव्यानाम्
Locative
ज्ञातव्ये
ज्ञातव्ययोः
ज्ञातव्येषु
 
Sing.
Dual
Plu.
Nomin.
ज्ञातव्यः
ज्ञातव्यौ
ज्ञातव्याः
Vocative
ज्ञातव्य
ज्ञातव्यौ
ज्ञातव्याः
Accus.
ज्ञातव्यम्
ज्ञातव्यौ
ज्ञातव्यान्
Instrum.
ज्ञातव्येन
ज्ञातव्याभ्याम्
ज्ञातव्यैः
Dative
ज्ञातव्याय
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
Ablative
ज्ञातव्यात् / ज्ञातव्याद्
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
Genitive
ज्ञातव्यस्य
ज्ञातव्ययोः
ज्ञातव्यानाम्
Locative
ज्ञातव्ये
ज्ञातव्ययोः
ज्ञातव्येषु


Others