ज्ञपनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
సంబోధన
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
ద్వితీయా
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
తృతీయా
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
చతుర్థీ
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
పంచమీ
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
షష్ఠీ
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
సప్తమీ
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
సంబోధన
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
ద్వితీయా
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
తృతీయా
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
చతుర్థీ
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
పంచమీ
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
షష్ఠీ
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
సప్తమీ
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु


ఇతరులు