Declension of ज्ञपनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
Vocative
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
Accusative
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
Instrumental
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
Dative
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
Ablative
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
Genitive
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
Locative
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु
 
Sing.
Dual
Plu.
Nomin.
ज्ञपनीयः
ज्ञपनीयौ
ज्ञपनीयाः
Vocative
ज्ञपनीय
ज्ञपनीयौ
ज्ञपनीयाः
Accus.
ज्ञपनीयम्
ज्ञपनीयौ
ज्ञपनीयान्
Instrum.
ज्ञपनीयेन
ज्ञपनीयाभ्याम्
ज्ञपनीयैः
Dative
ज्ञपनीयाय
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
Ablative
ज्ञपनीयात् / ज्ञपनीयाद्
ज्ञपनीयाभ्याम्
ज्ञपनीयेभ्यः
Genitive
ज्ञपनीयस्य
ज्ञपनीययोः
ज्ञपनीयानाम्
Locative
ज्ञपनीये
ज्ञपनीययोः
ज्ञपनीयेषु


Others