जौह्वत శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जौह्वतः
जौह्वतौ
जौह्वताः
సంబోధన
जौह्वत
जौह्वतौ
जौह्वताः
ద్వితీయా
जौह्वतम्
जौह्वतौ
जौह्वतान्
తృతీయా
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
చతుర్థీ
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
పంచమీ
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
షష్ఠీ
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
సప్తమీ
जौह्वते
जौह्वतयोः
जौह्वतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जौह्वतः
जौह्वतौ
जौह्वताः
సంబోధన
जौह्वत
जौह्वतौ
जौह्वताः
ద్వితీయా
जौह्वतम्
जौह्वतौ
जौह्वतान्
తృతీయా
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
చతుర్థీ
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
పంచమీ
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
షష్ఠీ
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
సప్తమీ
जौह्वते
जौह्वतयोः
जौह्वतेषु


ఇతరులు