Declension of जौह्वत

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जौह्वतः
जौह्वतौ
जौह्वताः
Vocative
जौह्वत
जौह्वतौ
जौह्वताः
Accusative
जौह्वतम्
जौह्वतौ
जौह्वतान्
Instrumental
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
Dative
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
Ablative
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
Genitive
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
Locative
जौह्वते
जौह्वतयोः
जौह्वतेषु
 
Sing.
Dual
Plu.
Nomin.
जौह्वतः
जौह्वतौ
जौह्वताः
Vocative
जौह्वत
जौह्वतौ
जौह्वताः
Accus.
जौह्वतम्
जौह्वतौ
जौह्वतान्
Instrum.
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
Dative
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
Ablative
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
Genitive
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
Locative
जौह्वते
जौह्वतयोः
जौह्वतेषु


Others