जृम्भितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
సంబోధన
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
ద్వితీయా
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
తృతీయా
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
చతుర్థీ
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
పంచమీ
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
షష్ఠీ
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
సప్తమీ
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
సంబోధన
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
ద్వితీయా
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
తృతీయా
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
చతుర్థీ
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
పంచమీ
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
షష్ఠీ
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
సప్తమీ
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु


ఇతరులు