जृम्भितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
সম্বোধন
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
দ্বিতীয়া
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
তৃতীয়া
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
চতুর্থী
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
পঞ্চমী
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ষষ্ঠী
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
সপ্তমী
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
সম্বোধন
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
দ্বিতীয়া
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
তৃতীয়া
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
চতুর্থী
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
পঞ্চমী
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ষষ্ঠী
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
সপ্তমী
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु


অন্যান্য