Declension of जृम्भितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
Vocative
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
Accusative
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
Instrumental
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
Dative
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
Ablative
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
Genitive
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
Locative
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु
 
Sing.
Dual
Plu.
Nomin.
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
Vocative
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
Accus.
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
Instrum.
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
Dative
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
Ablative
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
Genitive
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
Locative
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु


Others