Declension of जृम्भित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जृम्भितः
जृम्भितौ
जृम्भिताः
Vocative
जृम्भित
जृम्भितौ
जृम्भिताः
Accusative
जृम्भितम्
जृम्भितौ
जृम्भितान्
Instrumental
जृम्भितेन
जृम्भिताभ्याम्
जृम्भितैः
Dative
जृम्भिताय
जृम्भिताभ्याम्
जृम्भितेभ्यः
Ablative
जृम्भितात् / जृम्भिताद्
जृम्भिताभ्याम्
जृम्भितेभ्यः
Genitive
जृम्भितस्य
जृम्भितयोः
जृम्भितानाम्
Locative
जृम्भिते
जृम्भितयोः
जृम्भितेषु
 
Sing.
Dual
Plu.
Nomin.
जृम्भितः
जृम्भितौ
जृम्भिताः
Vocative
जृम्भित
जृम्भितौ
जृम्भिताः
Accus.
जृम्भितम्
जृम्भितौ
जृम्भितान्
Instrum.
जृम्भितेन
जृम्भिताभ्याम्
जृम्भितैः
Dative
जृम्भिताय
जृम्भिताभ्याम्
जृम्भितेभ्यः
Ablative
जृम्भितात् / जृम्भिताद्
जृम्भिताभ्याम्
जृम्भितेभ्यः
Genitive
जृम्भितस्य
जृम्भितयोः
जृम्भितानाम्
Locative
जृम्भिते
जृम्भितयोः
जृम्भितेषु


Others