जीवधानी శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जीवधानी
जीवधान्यौ
जीवधान्यः
సంబోధన
जीवधानि
जीवधान्यौ
जीवधान्यः
ద్వితీయా
जीवधानीम्
जीवधान्यौ
जीवधानीः
తృతీయా
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
చతుర్థీ
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
పంచమీ
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
షష్ఠీ
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
సప్తమీ
जीवधान्याम्
जीवधान्योः
जीवधानीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जीवधानी
जीवधान्यौ
जीवधान्यः
సంబోధన
जीवधानि
जीवधान्यौ
जीवधान्यः
ద్వితీయా
जीवधानीम्
जीवधान्यौ
जीवधानीः
తృతీయా
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
చతుర్థీ
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
పంచమీ
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
షష్ఠీ
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
సప్తమీ
जीवधान्याम्
जीवधान्योः
जीवधानीषु