जीवधानी শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
जीवधानी
जीवधान्यौ
जीवधान्यः
সম্বোধন
जीवधानि
जीवधान्यौ
जीवधान्यः
দ্বিতীয়া
जीवधानीम्
जीवधान्यौ
जीवधानीः
তৃতীয়া
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
চতুর্থী
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
পঞ্চমী
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
ষষ্ঠী
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
সপ্তমী
जीवधान्याम्
जीवधान्योः
जीवधानीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
जीवधानी
जीवधान्यौ
जीवधान्यः
সম্বোধন
जीवधानि
जीवधान्यौ
जीवधान्यः
দ্বিতীয়া
जीवधानीम्
जीवधान्यौ
जीवधानीः
তৃতীয়া
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
চতুর্থী
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
পঞ্চমী
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
ষষ্ঠী
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
সপ্তমী
जीवधान्याम्
जीवधान्योः
जीवधानीषु