Declension of जीवधानी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
जीवधानी
जीवधान्यौ
जीवधान्यः
Vocative
जीवधानि
जीवधान्यौ
जीवधान्यः
Accusative
जीवधानीम्
जीवधान्यौ
जीवधानीः
Instrumental
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
Dative
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
Ablative
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
Genitive
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
Locative
जीवधान्याम्
जीवधान्योः
जीवधानीषु
 
Sing.
Dual
Plu.
Nomin.
जीवधानी
जीवधान्यौ
जीवधान्यः
Vocative
जीवधानि
जीवधान्यौ
जीवधान्यः
Accus.
जीवधानीम्
जीवधान्यौ
जीवधानीः
Instrum.
जीवधान्या
जीवधानीभ्याम्
जीवधानीभिः
Dative
जीवधान्यै
जीवधानीभ्याम्
जीवधानीभ्यः
Ablative
जीवधान्याः
जीवधानीभ्याम्
जीवधानीभ्यः
Genitive
जीवधान्याः
जीवधान्योः
जीवधानीनाम्
Locative
जीवधान्याम्
जीवधान्योः
जीवधानीषु