Declension of जित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जितः
जितौ
जिताः
Vocative
जित
जितौ
जिताः
Accusative
जितम्
जितौ
जितान्
Instrumental
जितेन
जिताभ्याम्
जितैः
Dative
जिताय
जिताभ्याम्
जितेभ्यः
Ablative
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
Genitive
जितस्य
जितयोः
जितानाम्
Locative
जिते
जितयोः
जितेषु
 
Sing.
Dual
Plu.
Nomin.
जितः
जितौ
जिताः
Vocative
जित
जितौ
जिताः
Accus.
जितम्
जितौ
जितान्
Instrum.
जितेन
जिताभ्याम्
जितैः
Dative
जिताय
जिताभ्याम्
जितेभ्यः
Ablative
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
Genitive
जितस्य
जितयोः
जितानाम्
Locative
जिते
जितयोः
जितेषु


Others