Declension of जालिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जालिकः
जालिकौ
जालिकाः
Vocative
जालिक
जालिकौ
जालिकाः
Accusative
जालिकम्
जालिकौ
जालिकान्
Instrumental
जालिकेन
जालिकाभ्याम्
जालिकैः
Dative
जालिकाय
जालिकाभ्याम्
जालिकेभ्यः
Ablative
जालिकात् / जालिकाद्
जालिकाभ्याम्
जालिकेभ्यः
Genitive
जालिकस्य
जालिकयोः
जालिकानाम्
Locative
जालिके
जालिकयोः
जालिकेषु
 
Sing.
Dual
Plu.
Nomin.
जालिकः
जालिकौ
जालिकाः
Vocative
जालिक
जालिकौ
जालिकाः
Accus.
जालिकम्
जालिकौ
जालिकान्
Instrum.
जालिकेन
जालिकाभ्याम्
जालिकैः
Dative
जालिकाय
जालिकाभ्याम्
जालिकेभ्यः
Ablative
जालिकात् / जालिकाद्
जालिकाभ्याम्
जालिकेभ्यः
Genitive
जालिकस्य
जालिकयोः
जालिकानाम्
Locative
जालिके
जालिकयोः
जालिकेषु


Others