जारक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जारकः
जारकौ
जारकाः
సంబోధన
जारक
जारकौ
जारकाः
ద్వితీయా
जारकम्
जारकौ
जारकान्
తృతీయా
जारकेण
जारकाभ्याम्
जारकैः
చతుర్థీ
जारकाय
जारकाभ्याम्
जारकेभ्यः
పంచమీ
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
షష్ఠీ
जारकस्य
जारकयोः
जारकाणाम्
సప్తమీ
जारके
जारकयोः
जारकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जारकः
जारकौ
जारकाः
సంబోధన
जारक
जारकौ
जारकाः
ద్వితీయా
जारकम्
जारकौ
जारकान्
తృతీయా
जारकेण
जारकाभ्याम्
जारकैः
చతుర్థీ
जारकाय
जारकाभ्याम्
जारकेभ्यः
పంచమీ
जारकात् / जारकाद्
जारकाभ्याम्
जारकेभ्यः
షష్ఠీ
जारकस्य
जारकयोः
जारकाणाम्
సప్తమీ
जारके
जारकयोः
जारकेषु


ఇతరులు