जातुष శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
जातुषः
जातुषौ
जातुषाः
సంబోధన
जातुष
जातुषौ
जातुषाः
ద్వితీయా
जातुषम्
जातुषौ
जातुषान्
తృతీయా
जातुषेण
जातुषाभ्याम्
जातुषैः
చతుర్థీ
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
పంచమీ
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
షష్ఠీ
जातुषस्य
जातुषयोः
जातुषाणाम्
సప్తమీ
जातुषे
जातुषयोः
जातुषेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
जातुषः
जातुषौ
जातुषाः
సంబోధన
जातुष
जातुषौ
जातुषाः
ద్వితీయా
जातुषम्
जातुषौ
जातुषान्
తృతీయా
जातुषेण
जातुषाभ्याम्
जातुषैः
చతుర్థీ
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
పంచమీ
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
షష్ఠీ
जातुषस्य
जातुषयोः
जातुषाणाम्
సప్తమీ
जातुषे
जातुषयोः
जातुषेषु


ఇతరులు