जातुष শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
जातुषः
जातुषौ
जातुषाः
সম্বোধন
जातुष
जातुषौ
जातुषाः
দ্বিতীয়া
जातुषम्
जातुषौ
जातुषान्
তৃতীয়া
जातुषेण
जातुषाभ्याम्
जातुषैः
চতুর্থী
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
পঞ্চমী
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ষষ্ঠী
जातुषस्य
जातुषयोः
जातुषाणाम्
সপ্তমী
जातुषे
जातुषयोः
जातुषेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
जातुषः
जातुषौ
जातुषाः
সম্বোধন
जातुष
जातुषौ
जातुषाः
দ্বিতীয়া
जातुषम्
जातुषौ
जातुषान्
তৃতীয়া
जातुषेण
जातुषाभ्याम्
जातुषैः
চতুর্থী
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
পঞ্চমী
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
ষষ্ঠী
जातुषस्य
जातुषयोः
जातुषाणाम्
সপ্তমী
जातुषे
जातुषयोः
जातुषेषु


অন্যান্য