Declension of जातुष

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
जातुषः
जातुषौ
जातुषाः
Vocative
जातुष
जातुषौ
जातुषाः
Accusative
जातुषम्
जातुषौ
जातुषान्
Instrumental
जातुषेण
जातुषाभ्याम्
जातुषैः
Dative
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
Ablative
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
Genitive
जातुषस्य
जातुषयोः
जातुषाणाम्
Locative
जातुषे
जातुषयोः
जातुषेषु
 
Sing.
Dual
Plu.
Nomin.
जातुषः
जातुषौ
जातुषाः
Vocative
जातुष
जातुषौ
जातुषाः
Accus.
जातुषम्
जातुषौ
जातुषान्
Instrum.
जातुषेण
जातुषाभ्याम्
जातुषैः
Dative
जातुषाय
जातुषाभ्याम्
जातुषेभ्यः
Ablative
जातुषात् / जातुषाद्
जातुषाभ्याम्
जातुषेभ्यः
Genitive
जातुषस्य
जातुषयोः
जातुषाणाम्
Locative
जातुषे
जातुषयोः
जातुषेषु


Others